A 40-7 Kulamūlaratnapañcakāvatāra

Template:NR

Manuscript culture infobox

Filmed in: A 40/7
Title: Kulamūlaratnapañcakāvatāra
Dimensions: 28 x 5 cm x 50 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/425
Remarks:


Reel No. A 40-7

Inventory No. 36504

Title Kulamūlaratnapañcakāvatāra

Subject Śaktitantra

Language Sanskrit

Manuscript Details

Script Nagari

Material palm-leaf

State incomplete and damaged

Size 28 x 5 cm

Binding Hole 1, centre-left

Folios 50

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 5-425

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīmahābhairavāya ||

paṃcāsadvarṇṇarūpasthaṃ yāmalaṃ yad///

(namāmy ahaṃ || śṛ)///

vadety oghayuktaṃ

vidyudratnaprabhābhaṃ pralayaśikhiśikhākārarū〇+vi.e+ |

tanmadhye kubjikā(mbā) sakalaguṇayutā jñānasaṃkhyāṃ girantī ||

śrīmitro(tsaṃ)gasaṃsthā dadatu vinayino bhuktimuktyurmmisaṃghaṃ ||

śrīde〇vy uvāca ||

viśeṣāgamavettā(raṃ) yogyo hi paścime gṛhe |

kathaṃ tu bha(vate) deva kauli[kaḥ] kulanaṃdanaḥ || ||

śrībhairava uvāca ||

akulaṃ ca kula(ṃ) kaulaṃ〇 kulāṣṭakam ataḥ punaḥ |

kulaṣaṭkaṃ tathā cānyaṃ yo jānāti sa kaulikaḥ ||

śrīde(vy u)vā[ca ||]

brūhi me jagatāṃ nātha kulajaṃ ratnapaṃcakaṃ |

yaṃ jñātvā tu mahāyogī bhuktimukti prajāyate ||

śrībhairava uvāca ||

kathayāmi yathātathyaṃ kulajaṃ ratnapaṃcakaṃ |

paraṃ devi na [vyā]khyeyaṃ rahasyaṃ yasya kasya cit | (fol. 1v1–2r1)

End

/// ṣaṭprakāraṃ ca mekhalātrayabhūṣitaṃ |

aṣṭāraṃ paṃkajaṃ likhya caturaśraṃ tato |

vibhajya kramaśo devi aṣṭavajrākṛti | r bhavet |

vajrapadmodbhavaṃ divyaṃ ///

///pīṭhamadhye gatā devī mahatārī mahadbhutā || 〇

ojāpūkāsamāyuktā vāmadakṣāgramadhya⟪mā⟫gā |

kaṃ ca mālavikā devyaḥ kramāt ṣaṭkaḥ (pra)///

///heti devīṣaṭkaṃ prapūjayet |

saptamaṃ kūṭarā〇jānaṃ kathayāmi tavādhunā |

aṃbikā jīvam ārūḍhā phetkārī cāsane sthitā |

dīpanī tas(yā)///

///vitrī sāvitrī śukrasaṃyutā |

nādabiṃdukalākrāṃtaṃ devyā kūṭaṃ mahadbhutaṃ |

mūrttyaṃgasaṃsthitā devī pūjitā sarvvakāmadā |

khagīsaṃ caiva khaḍgīsaṃ jhaṃṭīśaṃ (ca)/// (last exp. 1–4)

Sub-colophons

iti śrīkulamūlaratnapaṃcakāvatāre śrīkubji〇kāmate akulanirṇṇayo nāma ⟨pratha⟩prathamaḥ paṭalaḥ || (fol. 4v2)

iti śrīkulamūlara – – tnapaṃcakāvatāre kulāṣṭakanirṇṇaye dvitīyaḥ paṭalaḥ ||

(folio between 6 and 10, line 4)

iti śrīkulamūlaratnapaṃcakāvatāre śrīṣaṭkanirṇayas tṛtīyaḥ paṭalaḥ || (fol. 11r3)

///vatāre śrīkubjikāmate kramasūtrādhikāre kramatrayaśrāvaṇanirṇṇayo nāma caturthaḥ paṭalaḥ || (fol. (1)7v5)

iti śrīkulamūlaratnapaṃcakāvatāre śrīku〇bjikāmate śrīkramoddhāravidhau ṣaṣṭhaḥ paṭalaḥ || (fol. (2)5r3)

iti śrīkulamūlaratnapaṃcakāvatāre śrīkubjikāmate kramasūtrani[rṇayo] nāma saptamaḥ paṭalaḥ || (fol. 39v1–2)

iti śrīkulamūlaratnapaṃcakāvatāre śrīkubjikāmate kramapūjā(dhi)kāre aṣṭamaḥ paṭalaḥ || || (fol. 45v2–3)

iti śrīkulamūlara(tna)paṃcakāvatāre saṃvarttādhikāro nāma navamaḥ paṭalaḥ ||

(fol. 50v3–4)

Microfilm Details

Reel No. A 40/7

Date of Filming 25-09-70

Exposures 53

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 03-11-2004