A 40-7 Kulamūlaratnapañcakāvatāra
Manuscript culture infobox
Filmed in: A 40/7
Title: Kulamūlaratnapañcakāvatāra
Dimensions: 28 x 5 cm x 50 folios
Material: palm-leaf
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/425
Remarks:
Reel No. A 40-7
Inventory No. 36504
Title Kulamūlaratnapañcakāvatāra
Subject Śaktitantra
Language Sanskrit
Manuscript Details
Script Nagari
Material palm-leaf
State incomplete and damaged
Size 28 x 5 cm
Binding Hole 1, centre-left
Folios 50
Lines per Folio 5
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 5-425
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīmahābhairavāya ||
paṃcāsadvarṇṇarūpasthaṃ yāmalaṃ yad///
(namāmy ahaṃ || śṛ)///
vadety oghayuktaṃ
vidyudratnaprabhābhaṃ pralayaśikhiśikhākārarū〇+vi.e+ |
tanmadhye kubjikā(mbā) sakalaguṇayutā jñānasaṃkhyāṃ girantī ||
śrīmitro(tsaṃ)gasaṃsthā dadatu vinayino bhuktimuktyurmmisaṃghaṃ ||
śrīde〇vy uvāca ||
viśeṣāgamavettā(raṃ) yogyo hi paścime gṛhe |
kathaṃ tu bha(vate) deva kauli[kaḥ] kulanaṃdanaḥ || ||
śrībhairava uvāca ||
akulaṃ ca kula(ṃ) kaulaṃ〇 kulāṣṭakam ataḥ punaḥ |
kulaṣaṭkaṃ tathā cānyaṃ yo jānāti sa kaulikaḥ ||
śrīde(vy u)vā[ca ||]
brūhi me jagatāṃ nātha kulajaṃ ratnapaṃcakaṃ |
yaṃ jñātvā tu mahāyogī bhuktimukti prajāyate ||
śrībhairava uvāca ||
kathayāmi yathātathyaṃ kulajaṃ ratnapaṃcakaṃ |
paraṃ devi na [vyā]khyeyaṃ rahasyaṃ yasya kasya cit | (fol. 1v1–2r1)
End
/// ṣaṭprakāraṃ ca mekhalātrayabhūṣitaṃ |
aṣṭāraṃ paṃkajaṃ likhya caturaśraṃ tato |
vibhajya kramaśo devi aṣṭavajrākṛti | r bhavet |
vajrapadmodbhavaṃ divyaṃ ///
///pīṭhamadhye gatā devī mahatārī mahadbhutā || 〇
ojāpūkāsamāyuktā vāmadakṣāgramadhya⟪mā⟫gā |
kaṃ ca mālavikā devyaḥ kramāt ṣaṭkaḥ (pra)///
///heti devīṣaṭkaṃ prapūjayet |
saptamaṃ kūṭarā〇jānaṃ kathayāmi tavādhunā |
aṃbikā jīvam ārūḍhā phetkārī cāsane sthitā |
dīpanī tas(yā)///
///vitrī sāvitrī śukrasaṃyutā |
nādabiṃdukalākrāṃtaṃ devyā kūṭaṃ mahadbhutaṃ |
mūrttyaṃgasaṃsthitā devī pūjitā sarvvakāmadā |
khagīsaṃ caiva khaḍgīsaṃ jhaṃṭīśaṃ (ca)/// (last exp. 1–4)
Sub-colophons
iti śrīkulamūlaratnapaṃcakāvatāre śrīkubji〇kāmate akulanirṇṇayo nāma ⟨pratha⟩prathamaḥ paṭalaḥ || (fol. 4v2)
iti śrīkulamūlara – – tnapaṃcakāvatāre kulāṣṭakanirṇṇaye dvitīyaḥ paṭalaḥ ||
(folio between 6 and 10, line 4)
iti śrīkulamūlaratnapaṃcakāvatāre śrīṣaṭkanirṇayas tṛtīyaḥ paṭalaḥ || (fol. 11r3)
///vatāre śrīkubjikāmate kramasūtrādhikāre kramatrayaśrāvaṇanirṇṇayo nāma caturthaḥ paṭalaḥ || (fol. (1)7v5)
iti śrīkulamūlaratnapaṃcakāvatāre śrīku〇bjikāmate śrīkramoddhāravidhau ṣaṣṭhaḥ paṭalaḥ || (fol. (2)5r3)
iti śrīkulamūlaratnapaṃcakāvatāre śrīkubjikāmate kramasūtrani[rṇayo] nāma saptamaḥ paṭalaḥ || (fol. 39v1–2)
iti śrīkulamūlaratnapaṃcakāvatāre śrīkubjikāmate kramapūjā(dhi)kāre aṣṭamaḥ paṭalaḥ || || (fol. 45v2–3)
iti śrīkulamūlara(tna)paṃcakāvatāre saṃvarttādhikāro nāma navamaḥ paṭalaḥ ||
(fol. 50v3–4)
Microfilm Details
Reel No. A 40/7
Date of Filming 25-09-70
Exposures 53
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 03-11-2004